A 152-6 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 152/6
Title: Jñānārṇavatantra
Dimensions: 24.5 x 7.5 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/122
Remarks:
Reel No. A 152-6 Inventory No. 27566
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, faded out
Size 24.7 x 7.7 cm
Folios 95
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/122
Manuscript Features
Excerpts
Beginning
❖ oṃ svasti śrīgaṇeśāya namaḥ ||
śrīgurubhyau (!) namaḥ ||
namaḥ parāyai ||
[[devy uvāca | ]]
gaṇeśānaṃdicakreśasureṃdraparivārita (!),
jagad vaṃya (!) (2) kalādhīśa kiṃ tvayā japyate sadā || 1 ||
akṣamārā (!) paraṃdhāma saṃśayo me hṛdi sthitaḥ |
śabdātītaṃ paraṃbrahma tvam eva paramārthasa(3)t || 2 ||
(kathyamānaṃ) ++++ sāṃdramānasaniścayāt || (fol. 1v1–3)
End
kumārīpūjanaṃ kṛtvā yoginīpūjanaṃ tataḥ ||
paṃcasiṃhāsane ddevi śrī(6)vidyāṃ tatra pūjayet || 151 ||
suvāsinīṃ stataḥ (!) pūjyā śrīvidyās tatra pūjayet |
darśanāni samagrāṇi pūjayed vvi(1)vidhāni ca || 152 ||
śrīvidyāṃ yo japet tatra pūrṇāhūtam athācaret |
viprā guruṃś ca saṃtoṣya śrīvidyāṃ tatra pūjayet || 152 (!) ||
(2) yoṣitas tu tata (!) pūjyā śrīvidyāparito yajet || (fol. 95r5–6 and v1–2)
Colophon
iti śrījñānārṇave nityātaṃtre japahomavidhiḥ saptada(3)śapaṭalaḥ || ❁ || ❁ || ○ || ❁ || (fol. 95v2–3)
Microfilm Details
Reel No. A 152/7
Date of Filming 10-10-1971
Exposures 106
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 28-03-2006
Bibliography