A 152-6 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 152/6
Title: Jñānārṇavatantra
Dimensions: 24.5 x 7.5 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/122
Remarks:


Reel No. A 152-6 Inventory No. 27566

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, faded out

Size 24.7 x 7.7 cm

Folios 95

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/122

Manuscript Features

Excerpts

Beginning

❖ oṃ svasti śrīgaṇeśāya namaḥ ||

śrīgurubhyau (!) namaḥ ||

namaḥ parāyai ||

[[devy uvāca | ]]

gaṇeśānaṃdicakreśasureṃdraparivārita (!),

jagad vaṃya (!)  (2) kalādhīśa kiṃ tvayā japyate sadā || 1 ||

akṣamārā (!) paraṃdhāma saṃśayo me hṛdi sthitaḥ |

śabdātītaṃ paraṃbrahma tvam eva paramārthasa(3)t || 2 ||

(kathyamānaṃ) ++++ sāṃdramānasaniścayāt || (fol. 1v1–3)

End

kumārīpūjanaṃ kṛtvā yoginīpūjanaṃ tataḥ ||

paṃcasiṃhāsane ddevi śrī(6)vidyāṃ tatra pūjayet || 151 ||

suvāsinīṃ stataḥ (!) pūjyā śrīvidyās tatra pūjayet |

darśanāni samagrāṇi pūjayed vvi(1)vidhāni ca || 152 ||

śrīvidyāṃ yo japet tatra pūrṇāhūtam athācaret |

viprā guruṃś ca saṃtoṣya śrīvidyāṃ tatra pūjayet || 152 (!) ||

(2) yoṣitas tu tata (!) pūjyā śrīvidyāparito yajet || (fol. 95r5–6 and v1–2)

Colophon

iti śrījñānārṇave nityātaṃtre japahomavidhiḥ saptada(3)śapaṭalaḥ || ❁ || ❁ || ○ || ❁ || (fol. 95v2–3)

Microfilm Details

Reel No. A 152/7

Date of Filming 10-10-1971

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-03-2006

Bibliography